वांछित मन्त्र चुनें

तेन॑ स्तो॒तृभ्य॒ आ भ॑र॒ नृभ्यो॒ नारि॑भ्यो॒ अत्त॑वे । स॒द्यो जा॒त ऋ॑भुष्ठिर ॥

अंग्रेज़ी लिप्यंतरण

tena stotṛbhya ā bhara nṛbhyo nāribhyo attave | sadyo jāta ṛbhuṣṭhira ||

पद पाठ

तेन॑ । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ । नृऽभ्यः॑ । नारि॑ऽभ्यः । अत्त॑वे । स॒द्यः । जा॒तः । ऋ॒भु॒ऽस्थि॒र॒ ॥ ८.७७.८

ऋग्वेद » मण्डल:8» सूक्त:77» मन्त्र:8 | अष्टक:6» अध्याय:5» वर्ग:30» मन्त्र:3 | मण्डल:8» अनुवाक:8» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (इन्द्रः) जो राज (ब्रह्मभ्यः+इद्+वृधे) वेदों, सद्धर्म्मों और धर्म्मग्राही पुरुषों की वृद्धि के लिये ही (अबुध्नेषु) मूलरहित निराधार (रजःसु) लोकों में (गन्धर्वम्) केवल शरीरपोषक स्वार्थपरायण विषयी पुरुषों को (अभि+आ+अतृणत्) फेंक देता है, वह प्रशंसनीय होता है ॥५॥
भावार्थभाषाः - राजा का यह एक मुख्य कार्य्य है कि धर्म्म के प्रचारार्थ तद्विरोधियों का शासन किया करे, परन्तु इसके पूर्व धर्म्म क्या वस्तु है, इसको अपने अनुभव और विज्ञान-बल से निश्चित करे ॥५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - य इन्द्रो राजा। ब्रह्मभ्यः+इद्वृधे=वेदेभ्य एव वर्धनाय। अबुध्नेषु=पदनिधानयोग्यस्थानरहितेषु। रजःसु=लोकेषु। गन्धर्वम्=उदरम्भरिणं स्वार्थिनम्। अभ्यातृणत्=सर्वतो हिनस्ति प्रक्षिपति। स प्रशंसनीयो भवति ॥५॥